Ṣaṣṭhaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

षष्ठः सर्गः

ṣaṣṭhaḥ sargaḥ

vasantasamayavarṇanam

prādurbabhūva samayaḥ subhago vasantaḥ
prastāvanā'likulakokilakūjitānām|
bāṇāśayo makaraketanasāyakānām
mauhūrtiko malayamārutanirgamānām||1||

uccaṇḍadaṇḍadharakāsarasaurvabhauma-
sannāhabhīta iva caṇḍamayūkhamālī|
sadyo vivartitahayo yamadiṅmukhāntād
yātrāmadhatta himabhūdharasammukhīnām||2||

candrodayojjvalamukhena jhaṣadhvajājñāṃ
vyākurvatā vimalasūkṣmatarāmbareṇa|
vanyā vasantasamayena parigrahatva-
sambhāvitā sapadi puṣpavatī babhūva||3||

kalena gāḍhataramānaparigrahāṇāṃ
prāṇānilān rasayituṃ pramadājanānām|
ullāsiteva rasanā kusumadrumāṇām
adbhāsate sma navakomalapallavaśrīḥ||4||

unmocayan pariṇatacchadakañculīkā-
mudbhāvayan mukulajālakaromaharṣam|
ullolayan bhramarakeśabharaṃ latānām
udyānabhūṣu vijahāra vasantakālaḥ||5||

āruhya mandamalayānilamaupavāhya-
māśājayapracalitasya manobhavasya|
sūnaprasūtirabhavannavalājavṛṣṭiḥ
puṃskokiladhvanirabhūd varaśaṅkhaghoṣaḥ||6||

mandānilena vahatā vanarājimadhyād
utthāpitaḥ kusumakoṇakareṇuruccaiḥ|
senāparāga iva digvijayodyatasya
cetobhuvaḥ prasarati sma digantareṣu||7||

puṣpāyudhasya nṛpateḥ parapuṣṭavargaḥ
saṃgrāmasambhramasahān sahakārabāṇān|
sañcetukāma iva sañcitacārupatrān
babhrāma vibhramavaneṣu navāṃkureṣu||8||

vīreṇa mārasubhaṭena vibhidya bāṇai-
rbaddhā mahāviṭapināṃ viṭapāntareṣu|
vyākīrṇakeśanicayā iva śatrumuṇḍā
vyālolabhṛṅganivahāḥ stabakā virejuḥ||9||

bhṛṅgābhimudritamukhā makarandapūraiḥ
pūrṇodarā rurucire sumanogulucchāḥ|
vīrasya māranṛpatervijayābhiṣekaṃ
kālena kartumiva ratnaghaṭāḥ praṇītāḥ||10||

oghīkṛtā malayamārutacandanena
puṣphora pūgavananūtanapuṣpapāliḥ|
cetobhavasya nṛpatermadhunā salīlam
āndolitā lalitacāmaramālikeva||11||

puṃskokilāaḥ punaranaṅgajayāpadāna-
gāthāsadṛkṣakalapañcamakūjitāni|
peṭhuḥ prasannamadhurojjvalapeśalāni
pratyagracūtakalikāsu vanasthalīṣu||12||

udvelasambhṛtamadhuvratadānarāji-
rucchṛṅkhalo malayamārutagandhahastī|
mānagrahādrikaṭakeṣu manasvinīnāṃ
vaprakriyāvihṛtimācarati sma mandam||13||

mandānilakṣitipamaṅgalapāṭhakānāṃ
mākandagandhagajamaṇḍanaḍiṇḍimānām|
uddāmakāmavijayotsavaghoṣaṇāmām
ujjṛmbhate sma rutamunmadaṣaṭpadānām||14||

āmūlacūḍamabhitaḥ pravijṛmbhamāṇo
bālapravāhanivaho vanapādapānām|
mānāndhakāraharaṇāya manasvinīnāṃ|
bālātapaprasaravibhramamālalambe||15||

nirantarasmeramaṇīcakānāṃ niṣyandamānābhiranohakānām|
madhūlakāsāramahānadībhirvanaṃ nadīmātṛkatāmayāsīt||16||

taṭopakaṇṭhaṃ makarandasindhoḥ prasūnadhūlīpulinābhirāme|
ābaddhacakrāḥ saha kāminībhirārebhire pātumalipravīrāḥ||17||

vīrunmayīṃ vibhramayantraḍolāmāropya bhṛṅgīmavigītagītām|
samīraṇairātmagarutsamutthaiḥ sānandamāndolayati sma bhṛṅgaḥ||18||

aśokayaṣṭyāḥ stabakopanītamādāya puṣpāsavamānanena|
sambhogabhinnāṃ taraṇadvirephaḥ sacāṭukaṃ pāyayati sma kāntām||19||

aṅgaṃ samāsādya latāṅganānāṃ ṣaḍaṃghriḍimbhāḥ stabakastaneṣu|
pratyagrapuṣpāsavadugdhapānaṃ prapedire vismṛtalolabhāvāḥ||20||

anekasaṃgrāmavimardaśīrṇāṃ purāṇamaurvīmapanīya bhāraḥ|
kodaṇḍayaṣṭermakarandayaṣṭerapūrvamaurvīkarod dvirephaiḥ||21||

ananyayonerapadānagāthāṃ madhoḥ sakāśādiva śikṣayantaḥ|
śākhāsu śākhāsu mahīruhāṇāṃ śanaiḥ śiśiñjuḥ kalakaṇṭhaśāvāḥ||22||

utkṣiptaśākhācchalabāhudaṇḍāścūtadrumāḥ śūrpakaśāsanājñām|
karṇābhirāmaiḥ kalakaṇṭhanādairuddhoṣayāmāsurivādhvagānām||23||

vinetukāmasya vilāsinīnāṃ māanadvipendraṃ makaradhvajasya|
hemāṃkuśānāmavahannabhikhyāmagre natāḥ prauḍhapalāśakośāḥ||24||

paribhramatṣaṭpadakarburāṇāṃ paṃktiḥ palāśadrumamañjarīṇām|
dedīpyamānasya śilāvalasya dīptiṃ yayau darśitadhūmarāśeḥ||25||

āmodalubdhairalināṃ kadambarākṛṣyamānaḥ sumanogulucchaḥ|
grāsīkṛto rāhumukhena rākākalānidherbimba ivābabhāse||26||

taṭīpaṭīradrumasaṅgabhājāṃ sarīsṛpāṇāmiva sāhacaryāt|
viyoginaścandanaśailajanmā vimūrcchayāmāsa muhuḥ samīraḥ||27||

madhuśīkaradurdināndhakāre vanalakṣmīratidūtikopitānām|
bhramarīmabhisatvarīṃ pramattaḥ sacamatkāramarīramad dvirephaḥ||28||

vakuladrumavāṭikā varastrīmukhagaṇḍūṣamadhudravābhiṣekam|
anubhūya navāṃkurāpadeśādavahannañcitaromaharṣaśobhām||29||

sahakāravanīṣu sañcarantyā madhulakṣmyā iva nūpurapraṇādāḥ|
kalakaṇṭhabhuvaḥ kalapralāpāḥ śravasaḥ pāraṇamādadhurjanānām||30||

aṅganāvadanapadmapūraṇīmādareṇa paripīya vāruṇīm|
udvavāma punareva kesaraḥ syandamānamakarandakaitavāt||31||

parimalalaharīṣu pādapānāṃ bharitasamastadigantarāpagāsu|
jalaviharaṇamācacāra dirghaṃ malayamahīdharamandagandhavāhaḥ||32||

manobhavo maṇḍalitāstramaurvikāgabhīraviṣphāravirāvitāmbaram|
aśeṣasāṃsārikaśemuṣīmuṣo vavarṣa cūtāṃkuraśātasāyakān||33||

iti pravṛtte madhumāsavaibhave vidhātumudyānavihāramutsukaḥ|
rathaṃ samāruhya narendranandanaḥ sahāvarodhena vinirjagāma saḥ||34||

tataḥ kumārasya purandaraśriyaḥ prabodhakālo'yamiti prabodhitum|
krameṇa vṛddhāturaluptajīvitān pradarśayāmāsuramuṣya devatāḥ||35||

krameṇa paśyan purataḥ sthitānamūn nitāntamudvignamanāḥ nṛpātmajaḥ|
kimetadityāahitavibhramaḥ svayaṃ purogatān paryanuyuṃkta sārathīn||36||

savistaraṃ te'pi surairadhiṣṭhitā narendraputrasya viraktikāraṇam|
krameṇa teṣāmatimātraduḥsahaṃ jarāvikārādikamācacakṣire||37||

niśamya teṣāṃ vacanaṃ nṛpātmajo nikāmanirvedavibhāvitāśayaḥ|
niyantritodyānavihārakautuko nivartayāśvāniti sūtamabravīt||38||

anantaraṃ tasya puraḥ surādhipairadarśi śāntānuśayastapodhanaḥ|
vivṛddhakāruṇyasamudravīcikāviṭaṅkaviśrāntaviśālalocanaḥ||39||

prataptacāmīkaragauravigrahaḥ pravālabhaṅgāruṇacārucīvaraḥ|
prasannapūrṇendunibhānanadyutiḥ prabhūtamaitrīparivāhitāśayaḥ||40||

tamenamālokya ca śākyanandanastapasvināmagrasaraṃ savismayaḥ|
ka eṣa kā vā'sya caritracāturītyapṛcchadabhyāśajuṣaḥ svasārathon||41||

ayaṃ mahābhāga ! viśuddhamānasaḥ pavitraśīlaḥ paramārthadeśikaḥ|
savāsanonmūlitasarvakilviṣastapodhanaḥ kaścidapaścimaḥ satām||42||

amuṣya yaḥ śāsanamāśrito jano jarāvikārāditaraṅgabhaṅguram|
krameṇa nistīrya sa janmasāgaraṃ prayāti nirvāṇapadaṃ niruttaram||43||

iti pravīrāḥ kṣitipālanandanaprabodhanārthaṃ vibudhānubhāvataḥ|
vitenire vāṅmanasā'tigocaraṃ taponidhestasya caritravarṇanam||44||

itthaṃ śrutvā sārathīnāṃ vacastallabdhopāyaḥ saṃsṛterniṣkramāya|
santuṣṭāntarmānaso rājasūnurbhūyo'pyaicchat kartumudyānalīlām||45||

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye ṣaṣṭhaḥ sargaḥ||